Debility Sanskrit Meaning
अबलम्, अशक्तिः, असामर्थ्यम्, कश्मलम्, कार्पण्यम्, क्लीबता, क्लैब्यम्, क्षीणता, दीनता, दौर्बल्यम्, शक्तिक्षयः, शक्तिनाशः
Definition
बलहीनस्य शक्तिहीनस्य वा भावः।
कृशतायाः भावः अवस्था वा।
कृशस्य अवस्था भावः वा।
गुणयोग्यतातीव्रतादिषु न्यूनस्य अवस्था।
Example
दुर्बलतायाः वशात् महेशः न गन्तुं शक्यते।
व्याधेः अनन्तरं दौर्बल्यम् स्वाभाविकम् एव।
तस्य कृशता तस्य कार्ये विघ्नं न उत्पादयति।
युरोपीयेभ्यः आपणेभ्यः प्राप्तेभ्यः अशक्ततायाः वार्तया भारतीयम् आपणम् अपि मन्दायते।
Headmistress in SanskritBalance in SanskritInternet in SanskritPrivateness in SanskritPraise in SanskritGossip in SanskritQuicksilver in SanskritMeeting in SanskritPhlegm in SanskritGenus Lotus in SanskritCone-shaped in SanskritJob in SanskritEmbellish in SanskritClimax in SanskritCaput in SanskritThrilled in SanskritTurn Down in SanskritShiva in SanskritCommon Pepper in SanskritUnfavorableness in Sanskrit