Debitor Sanskrit Meaning
ऋणिकः, ऋणिन्
Definition
यः अपराधं करोति।
मनुष्यजातीयः कोऽपि।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
शणसूत्रं यस्मात् रज्वादेः निर्मितिः जायते।
यस्य ऋणशेषः अस्ति।
विवाहेन विनापि यया सह पुरुषः निवसति पत्नीसदृशं यया सह आचरति च।
क्षुपविशेषः- यस्य तन्तुभिः तन्तिलुण्ठ्यादयः निर्मीयन्ते।
Example
द्वौ अपराद्धौ घातितौ रक्षकैः। /कस्मिन्नपि पूजार्हेपराद्धा शकुन्तला।
मित्रस्य परीक्षा आपत्तिकाले भवति।
वस्त्राणां प्रवरी शाणी।
तेन मया शतरुप्यकाणि दातव्यानि अतः सः मम ऋणिकः अस्ति।
पुरातनीये काले केषाञ्चित् राज्ञां उपपत्न्यः भवन्ति स्म।
बंगालप्रदेशे शणस्य
Study in SanskritRickety in SanskritCorral in SanskritStrength in SanskritAttached in SanskritAdmonish in SanskritInsult in SanskritGuardsman in SanskritThought in SanskritNim Tree in SanskritDisability in SanskritHabitually in SanskritShine in SanskritWoods in SanskritHarshness in SanskritComputer Program in SanskritThirsty in SanskritGift in SanskritSteerer in SanskritLeave in Sanskrit