Debt Sanskrit Meaning
उद्धारः, ऋणम्, पर्युदञ्चनम्
Definition
क्षाररसयुक्तद्रव्यं येन पदार्थस्य स्वादः वर्धते।
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम् धनम्।
विवशस्य अवस्था भावो वा।
वैद्युतशास्त्रे ऋणात्मकविद्युत्-अधिभार-युक्तानाम् द्योतनार्थे उपयुज्यमाना संज्ञा
पुरुषेण संस्थया वा अन्यस्मै पुरुषाय संस्थायै वा दत्ता सेवा।
पुनर्देयत्वेन स्वीकृत्य
Example
लवणेन पदार्थस्य स्वादः वर्धते।
कदाचित् जनाः विवशतया कुकर्म कुर्वन्ति।
केचित् सूक्ष्मकणाः ऋणात्मकाः सन्ति
हिन्दूधर्मानुसारेण मातृऋणं पितृऋणं गुरुऋणं तथा च देवऋणम् इति चत्वारि प्रमुखानि ऋणानि सन्ति।
कुसीदाख्यम् ऋणम् यथा""[श. क]
शून्यात् न्यूना सङ्ख्या ऋणचिह्नेन दर्शयति
Housefly in SanskritLink in SanskritDisquiet in SanskritBlending in SanskritTraveller in SanskritSpeech Communication in SanskritAtomic Number 80 in SanskritDeadly in SanskritSate in SanskritPermeant in SanskritGroup O in SanskritIllumination in SanskritPhoebe in SanskritInsularism in SanskritMitt in SanskritMineralogy in SanskritGanapati in SanskritWeighty in SanskritParadise in SanskritDeportation in Sanskrit