Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Debt Sanskrit Meaning

उद्धारः, ऋणम्, पर्युदञ्चनम्

Definition

क्षाररसयुक्तद्रव्यं येन पदार्थस्य स्वादः वर्धते।
पुनर्देयत्वेन स्वीकृत्य यत् गृहीतम् धनम्।
विवशस्य अवस्था भावो वा।
वैद्युतशास्त्रे ऋणात्मकविद्युत्-अधिभार-युक्तानाम् द्योतनार्थे उपयुज्यमाना संज्ञा
पुरुषेण संस्थया वा अन्यस्मै पुरुषाय संस्थायै वा दत्ता सेवा।
पुनर्देयत्वेन स्वीकृत्य

Example

लवणेन पदार्थस्य स्वादः वर्धते।
कदाचित् जनाः विवशतया कुकर्म कुर्वन्ति।
केचित् सूक्ष्मकणाः ऋणात्मकाः सन्ति
हिन्दूधर्मानुसारेण मातृऋणं पितृऋणं गुरुऋणं तथा च देवऋणम् इति चत्वारि प्रमुखानि ऋणानि सन्ति।
कुसीदाख्यम् ऋणम् यथा""[श. क]
शून्यात् न्यूना सङ्ख्या ऋणचिह्नेन दर्शयति