Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Debtor Sanskrit Meaning

ऋणिकः, ऋणिन्

Definition

यः अपराधं करोति।
मनुष्यजातीयः कोऽपि।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
शणसूत्रं यस्मात् रज्वादेः निर्मितिः जायते।
येन ऋणं गृहीतम्।
यस्य ऋणशेषः अस्ति।
विवाहेन विनापि यया सह पुरुषः निवसति पत्नीसदृशं यया सह आचरति च।
क्षुपविशेषः- यस्य तन्तुभिः तन्तिलुण्ठ्यादयः निर्मीयन्ते।

Example

द्वौ अपराद्धौ घातितौ रक्षकैः। /कस्मिन्नपि पूजार्हेपराद्धा शकुन्तला।
मित्रस्य परीक्षा आपत्तिकाले भवति।
वस्त्राणां प्रवरी शाणी।
वित्तकोशेन ऋणिभिः शीघ्रम् ऋणप्रत्यार्पणस्य आदेशः दत्तः।
तेन मया शतरुप्यकाणि दातव्यानि अतः सः मम ऋणिकः अस्ति