Debtor Sanskrit Meaning
ऋणिकः, ऋणिन्
Definition
यः अपराधं करोति।
मनुष्यजातीयः कोऽपि।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
शणसूत्रं यस्मात् रज्वादेः निर्मितिः जायते।
येन ऋणं गृहीतम्।
यस्य ऋणशेषः अस्ति।
विवाहेन विनापि यया सह पुरुषः निवसति पत्नीसदृशं यया सह आचरति च।
क्षुपविशेषः- यस्य तन्तुभिः तन्तिलुण्ठ्यादयः निर्मीयन्ते।
Example
द्वौ अपराद्धौ घातितौ रक्षकैः। /कस्मिन्नपि पूजार्हेपराद्धा शकुन्तला।
मित्रस्य परीक्षा आपत्तिकाले भवति।
वस्त्राणां प्रवरी शाणी।
वित्तकोशेन ऋणिभिः शीघ्रम् ऋणप्रत्यार्पणस्य आदेशः दत्तः।
तेन मया शतरुप्यकाणि दातव्यानि अतः सः मम ऋणिकः अस्ति
Lithe in SanskritOpposition in SanskritLit in SanskritSputum in SanskritResponsibleness in SanskritBreast in SanskritLaurel Wreath in SanskritComplete in SanskritSawan in SanskritBooze in SanskritLodge in SanskritPee in SanskritShowery in SanskritDomicile in SanskritDay in SanskritGenu in SanskritIndisposed in SanskritCommunity in SanskritCynodon Dactylon in SanskritSpark in Sanskrit