Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Decade Sanskrit Meaning

दश, दशकम्

Definition

प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
वृश्चिकादीनां पुच्छे वर्तमानः विषयुक्तः कण्टकः।
कीटविशेषः,यः ध्वनति, दंशति च।
नवाधिकम् एकः।
अङ्कानां स्थानानां गणनायां द्वितीयं स्थानं यद् दशगुणितस्य बोधकः अस्ति।
नवाधिकम् एकम्।
ग्रस्तं

Example

दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि।
मशकाः आमत्वचं तुदन्ति।
सः दशभ्यः दिनेभ्यः प्राक् एव अत्र आगतः।
चत्वारिंशत् इत्यस्मिन् दशमस्य स्थाने चत्वारि सन्ति।
तं द्वाभ्यां दशकाभ्याम् अनन्तरम् अहं मिलितः।
दिव्या दश याव