Decadence Sanskrit Meaning
अधःपातः, विनिपातः
Definition
युद्धेन स्वधने परप्रभुत्व-उत्पत्तिः।
क्लेशदायिनी गतिः।
उन्नतावस्थायाः अधोगमनम्।
विनतस्य अवस्था भावो वा।
विनयेन युक्तः व्यवहारः।
अपकर्षणस्य क्रिया।
Example
मुघलानाम् आक्रमणेन बहवः भारतीयाः राजानः अस्तं गताः।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि अतः मया सः रक्षितः।
दुर्गुणैः अधःपतनं भवति।
वृक्षस्य उपनतिः नद्यां प्रति अस्ति।
अधिकारी नम्रतया अस्माकं वचनम् अश्रृणोत्।
भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्य
Wag in SanskritMelia Azadirachta in SanskritVigil in SanskritUbiquitous in SanskritImbiber in SanskritArise in SanskritWeaver in SanskritCourier in SanskritLuster in SanskritPicture in SanskritSinful in SanskritHold Back in SanskritMuscular Structure in SanskritFriendly Relationship in SanskritTalk in SanskritDispense in SanskritRoot in SanskritActually in SanskritVaisya in SanskritWindbag in Sanskrit