Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Decay Sanskrit Meaning

अपक्षि, पू

Definition

क्षयानुकूलः व्यापारः।
कस्य अपि रूप-गुणादिषु जायमानः दोषत्मकः व्यापारः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
कान्तेः तेजोहानानुकूलव्यापारः।
पुष्प-पत्र-क्षुपादीनां उच्छुष्कीभवनानुकूलः व्यापारः।
सः नाशः यः मन्दगत्या भवति।
क्रोधानु

Example

वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
एतद् यन्त्रम् अदुष्यत्।
विनाशे काले बुद्धिः विपरीता भवति।
अद्य घटितया घटनया सर्वे विस्मिताः।
तेन राजयक्ष्मणा पीडितपुत्रः उपचारार्थे नगर्यां नीतः।
दुर्वार्तां श्रुत्वा तस्य मुखम् अम