Decay Sanskrit Meaning
अपक्षि, पू
Definition
क्षयानुकूलः व्यापारः।
कस्य अपि रूप-गुणादिषु जायमानः दोषत्मकः व्यापारः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
कान्तेः तेजोहानानुकूलव्यापारः।
पुष्प-पत्र-क्षुपादीनां उच्छुष्कीभवनानुकूलः व्यापारः।
सः नाशः यः मन्दगत्या भवति।
क्रोधानु
Example
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
एतद् यन्त्रम् अदुष्यत्।
विनाशे काले बुद्धिः विपरीता भवति।
अद्य घटितया घटनया सर्वे विस्मिताः।
तेन राजयक्ष्मणा पीडितपुत्रः उपचारार्थे नगर्यां नीतः।
दुर्वार्तां श्रुत्वा तस्य मुखम् अम
Base in SanskritGrouping in SanskritOrganic Structure in SanskritTime Interval in SanskritDaily in SanskritImpinge On in SanskritPrecondition in SanskritRelationship in SanskritPreparation in SanskritWork-shy in SanskritSputter in SanskritMisfortune in SanskritWorship in SanskritFacial Expression in SanskritCloud in SanskritGlacier in SanskritQuake in SanskritCheap in SanskritUnderwater in SanskritBlend in Sanskrit