Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deceit Sanskrit Meaning

व्याकूतिः

Definition

यत् सत्यं नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
वाचा प्रतिपादनस्य क्रिया।
दुष्टभावेन कम् अपि अनुचितोपदेशप्रदानानुकूलः व्यापारः।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
आस्यप्रयत्नाभ्यां मुखात् व्यक्तैः ध्वनिभिः वाङ

Example

सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
सः बालान् विमार्गं नयति।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
सीमा डकारस्य स्थाने रेफं वदति।
अध्ययनोपरान्तम् आचार्यः गृहं गच्छ इति आदिशत्।
धोखं स्वादिष्टम् अस्ति।
माता रुदन्तं बालकं मिष्टान्नं दत्त्वा उपच्छन्दयति।
सः अचीकथत् यद् रहीमः