Deceitful Sanskrit Meaning
छलनापर, बहुच्छल, बहुमाय, भङ्गसार्थ, मायाशील, रिषण्यु, वक्रधी, विवञ्चिषु, शठ
Definition
यत् सत्यं नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यः वञ्चयति।
यस्य द्वे मुखे सन्ति।
यस्य उचितः आधारः नास्ति।
यः कपटं करोति।
द्वाभ्यां मुखाभ्यां युक्तः।
Example
शठं पुरुषं प्रति सावधानं भवितव्यम्।
ऐन्द्रजालिकेन जनान् द्विमुखं सर्पं दर्शितम्।
जनानां स्वविषये मिथ्या अभिमानः अस्ति।
अधुना नैके वञ्चकाः सन्ति।
वस्तुतः द्विमुखस्य सर्पस्य द्वौ मुखौ न भवतः।
Lean in SanskritReflexion in SanskritWoman Of The Street in SanskritNutrient in SanskritForehead in SanskritActing in SanskritEmbracing in SanskritCheetah in SanskritWebby in SanskritHorse in SanskritMotor Vehicle in SanskritChirrup in SanskritChickpea Plant in SanskritUtilization in SanskritWaterbird in SanskritScene in SanskritClustering in SanskritRoad in SanskritRear in SanskritLand Of Lincoln in Sanskrit