Decent Sanskrit Meaning
अग्राम्य, अनीच, अर्हत्, आचारवान्, आदृत्य, आर्य, आर्यक, आर्यमिश्र, आर्यवृत्त, आर्षेय, उड्डामर, कुल्य, गुरु, प्रश्रयिन्, प्रश्रित, भद्र, मद्र, मान्य, यशस्य, विनीत, शिष्ट, शिष्टाचारसेविन्, सज्जन, सत्, सभेय, सभ्य, साधु, सुजन, सुदक्षिण, सुवृत्त
Definition
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः साधुव्यवहारं करोति।
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यद् नीतिसङ्गतम् अस्ति।
यत् सुखेन कर्तुं शक्यते।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
यः स्वभावतः लज्जावान् अस्ति।
यः स्वभावतः सुष्ठुः।
निर्ग
Example
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
रामः शिष्टः पुरुषः अस्ति।
जगति बहवः साधवः जनाः सन्ति।
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
शालीनः लज्जावशा