Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deception Sanskrit Meaning

इन्द्रजालम्, व्याकूतिः

Definition

वाचा प्रतिपादनस्य क्रिया।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
तत् किमपि यद् वस्तुतः नास्ति किन्तु सत्यं भासते।
मनोधर्मविशेषः।
दुष्टभावेन कम् अपि अनुचितोपदेशप्रदानानुकूलः व्यापारः।
कृत्यकृत्यसम्बन्धी दृढनिश्चयः।
एकं

Example

सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
सः बालान् विमार्गं नयति।
भीष्मेण आजीवनब्रह्मचर्यस्य प्रतिज्ञा कृता।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
सर्वैः गोपालस्य वीरतायाः स्तुत