Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Decide Sanskrit Meaning

अवधारणं कृ, निर्णी, निर्धारणं कृ, निश्चि, निष्पादय, परिकल्पय, विनिर्णी, विनिश्चि, व्यवसो, समीकृ, सम्प्रधारणं कृ, सम्प्रधृ, साधय, सिद्धीकृ

Definition

यद् निवारितुं न शक्यते।
यद् विधीयते।
औचित्यानौचित्यौ विचार्य अवधारणानुकूलः व्यापारः।
यस्य विषये निर्णयः जातः।
यत् निर्धार्यते।

Example

जातस्य ही मृत्युः ध्रुवः।
अहं निर्धारितं स्थानम् आगमिष्यामि।
श्यामः निर्धनान् छात्रान् अध्यापयितुं निरणैषीत्।
एषः निर्णीतः विषयः अस्योपरि चर्चा मास्तु।
अहं निर्धारिते समये एव भवन्तं मिलिष्यामि।