Decision Sanskrit Meaning
निर्णयः, निर्णयणम्, निश्चयः, निश्चितम्, निष्पत्तिः, परिच्छेदः, व्यवसायः, सम्प्रधारणम्, सिद्धीः
Definition
सविचारं निर्णयनक्रिया।
विचारे स्थिरांशः।
क्रियायाः अन्तः।
तर्कानुमानादीना कृता व्याख्या।
ऊहादिना कस्यापि वस्तुनः स्थितेः निश्चितिः।
कस्यापि कार्यार्थे कृतः दृढः निश्चयः।
उचितानुचितयोः विचार्य इदं योग्यम् इति निर्धारणस्य क्रिया।
न्यायालये वादिप्रतिवादिनां दोषादोषविषये अधिकारानधिकारविषये वा प्रस्तूतान् तर्कान् श्रुत्वा दण्डाधिकारिणा
Example
अद्य सङ्गोष्ठ्यां तुलसीदासस्य रचनानां विवेचनं कृतम्।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
तस्य कार्यस्य परिणामः विपरितः जातः।
सः काव्यस्य मीमांसां करोति।
भूरि निरिक्षणानन्तरम् अस्माकम् अयं निर्णयः जातः यत् रामः सज्जनः
Wake in SanskritImpotency in SanskritNascency in SanskritEggplant in SanskritChange in SanskritUnfeasible in SanskritMahratta in SanskritTail in SanskritBounded in SanskritMuch in SanskritStealer in SanskritSandalwood in SanskritMole Rat in SanskritPrestidigitator in SanskritAsk in SanskritRed in SanskritBlend in SanskritLentil in SanskritMature in SanskritTectona Grandis in Sanskrit