Decisive Sanskrit Meaning
निर्णायक
Definition
यः न विचलति।
यस्य समीक्षा कृता वर्तते।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यः नम्यः नास्ति।
यः निर्णयति।
यः निर्णयार्थे साहाय्यं करोति।
यत् निश्चितं करोति तत् ।
कस्यापि विषस्य निश्चितिः येन भवति।
Example
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
अयं विषयः अस्माभिः चिन्तितः अस्ति अत्र पुनर्विचारस्य आवश्यकता नास्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
नि
Misery in SanskritVolunteer in SanskritBlue-blooded in SanskritSycamore in SanskritLimp in SanskritProsperity in SanskritBosom in Sanskrit11 in SanskritApprehension in SanskritEld in SanskritSetaceous in SanskritHeartbreaking in SanskritSlow in SanskritRespected in SanskritApt in SanskritDear in SanskritPose in SanskritNativity in SanskritAilment in SanskritThieving in Sanskrit