Deck Sanskrit Meaning
अतिभूष्, अभिभूष् मण्ड्, अलङ्कृ, उपशुभ्, भूष्, मङ्क्, विभूष्, शुभ्, समलंकृ, संशुभ्
Definition
मण्डनात्मकः व्यापारः यस्मिन् किम् अपि अभिनवैः वस्तुभिः सुशुभ्यते।
वस्तूनां सक्रमं यथापद्धति वा रचनानुकूलः व्यापारः।
अलङ्काररचनादिना सुशोभीकरणस्य क्रिया।
नौकायां वर्तमानः उन्नतः भागः।
Example
नवोढा स्नुषा गृहम् अलङ्करोति स्म।
आपणिकः वस्तूनि सम्यक् रचयति।
कृष्णेन कृतेन राधायाः प्रसाधनात् अनन्तरं काव्यं समाप्तिम् अगमत्।
केचन कर्मकराः नौकातले उपविशन्ति।
Bungalow in SanskritSolid in SanskritBeastly in SanskritPreface in SanskritCompendium in SanskritUntrusting in SanskritLame in SanskritDesirous in SanskritCuboidal in SanskritCrab in SanskritAtheistical in SanskritFine in SanskritFame in SanskritCaudal Appendage in SanskritImpedimenta in SanskritBreeze in SanskritEducational Activity in SanskritAdult Female in SanskritTrueness in SanskritWorship in Sanskrit