Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deck Sanskrit Meaning

अतिभूष्, अभिभूष् मण्ड्, अलङ्कृ, उपशुभ्, भूष्, मङ्क्, विभूष्, शुभ्, समलंकृ, संशुभ्

Definition

मण्डनात्मकः व्यापारः यस्मिन् किम् अपि अभिनवैः वस्तुभिः सुशुभ्यते।
वस्तूनां सक्रमं यथापद्धति वा रचनानुकूलः व्यापारः।

अलङ्काररचनादिना सुशोभीकरणस्य क्रिया।
नौकायां वर्तमानः उन्नतः भागः।

Example

नवोढा स्नुषा गृहम् अलङ्करोति स्म।
आपणिकः वस्तूनि सम्यक् रचयति।

कृष्णेन कृतेन राधायाः प्रसाधनात् अनन्तरं काव्यं समाप्तिम् अगमत्।
केचन कर्मकराः नौकातले उपविशन्ति।