Declaration Sanskrit Meaning
घोषणा
Definition
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
उच्चस्वरेण कृता शंसा।
भारते वंशपरम्परया गोपालनव्यवसायं क्रियमाणानां जनानां जातिः।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
मनसि जातानां भावादीनां प्रत्यक्षीकरणम्।
दृढनिश्चयात्मकं वचनम्।
ढक्कादीन् वादयित्वा अधिकारिभिः कृता घोषणा।
तद् वाक्यादयः यद् कोऽपि विशेषसिद्धान्तः
Example
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
गोपालकाः गवां संवर्धनं करोति।
वायुं विना जीवनस्य कल्पनापि अशक्या।
कविः काव्यद्वारा स्वस्य विचारस्य अभिव्यक्तिं करोति।
राजा राजपुत्र्यः विवाहस्य अवघोषणाम् अकरोत्।
समाजवादी कार्यकारी शासनविरोधी घोषणां ददाति।
प्रमाणस्य अभावात् अ
Outside in SanskritLip in SanskritMoving Ridge in SanskritJackfruit in SanskritBalcony in SanskritBound in SanskritKick in SanskritEast Indian Fig Tree in SanskritCataclysm in SanskritFunctional in SanskritDesiccation in SanskritTactical Maneuver in SanskritThought in SanskritTeargas in SanskritProscribe in SanskritCharcoal in SanskritVillager in SanskritIncongruity in SanskritBack Up in SanskritReasoned in Sanskrit