Declension Sanskrit Meaning
प्रवत्, वप्रः, वप्रम्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
युद्धेन स्वधने परप्रभुत्व-उत्पत्तिः।
यः अनुरूपः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
अधमस्य भावः।
उन्नतावस्थायाः अधोगमनम्।
उन्नतस्थानात् अधोगमनस्य क्रिया।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
सः भागः यः जलेन दीप्यते।
यः नमनशीलः।
विनतस्य
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मुघलानाम् आक्रमणेन बहवः भारतीयाः राजानः अस्तं गताः।
ईश्वरचिन्तने मग्नः अस्ति सः।
क्षुद्रतां दूरीकृत्वा एव उन्नतिः भवति।
दुर्गुणैः अधःपतनं भवति।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
शिक्षकः उत्साहेन जिज्ञासूनां शिष्याणां प्र
Money in SanskritFantabulous in SanskritMagnolia in SanskritFirst-rate in SanskritAbandon in SanskritCheater in SanskritTympanum in SanskritModern in SanskritSelfsame in SanskritBoneless in SanskritStocky in SanskritForge in SanskritZoo in SanskritRapidness in SanskritProspicient in SanskritModernness in SanskritStep-up in SanskritCar Horn in SanskritCombine in SanskritSprout in Sanskrit