Declination Sanskrit Meaning
अपचयः, क्षयः, प्रवत्, वप्रः, वप्रम्, ह्रासः
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
अधमस्य भावः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
उन्नतस्थानात् अधोगमनस्य क्रिया।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
सः भागः यः जलेन दीप्यते।
यः नमनशीलः।
सः नाशः यः मन्दगत्या भवति।
विनतस्
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
ईश्वरचिन्तने मग्नः अस्ति सः।
क्षुद्रतां दूरीकृत्वा एव उन्नतिः भवति।
विनाशे काले बुद्धिः विपरीता भवति।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
तेन राजयक्ष्मणा पीडितपुत्रः उपचारार्थे नगर्यां नीतः।
Felo-de-se in SanskritSpud in SanskritShapeless in SanskritDiametric in SanskritSibilate in SanskritCilantro in SanskritBadger in SanskritVirgin in SanskritManifestation in SanskritDejected in SanskritHereafter in SanskritInnovative in SanskritTime Period in SanskritBenefit in SanskritKill in SanskritWritten Report in SanskritOrangeness in SanskritSnitch in SanskritFilm Maker in SanskritRat in Sanskrit