Decline Sanskrit Meaning
अपक्षयः, अपक्षि, अपचयः, अपचीय, अल्पीभवनम्, क्षयः, न्यूनीभवनम्, प्रवत्, भ्रंश्, वप्रः, वप्रम्, ह्रासः
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
युद्धेन स्वधने परप्रभुत्व-उत्पत्तिः।
यः अनुरूपः।
क्षयानुकूलः व्यापारः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
अधमस्य भावः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
उन्नतावस्थायाः अधोगमनम्।
उन्नत
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मुघलानाम् आक्रमणेन बहवः भारतीयाः राजानः अस्तं गताः।
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
ईश्वरचिन्तने मग्नः अस्ति सः।
प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
क्षुद्रतां दूरीकृत्वा एव उन्नतिः भ