Decoction Sanskrit Meaning
कषायः
Definition
यद् शुभं नास्ति।
अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
अशुभं शकुनम्।
चान्द्रमासस्य कस्यापि पक्षस्य सप्ततमा तिथिः।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
तेजःपदार्थविशेषः।
यः नश्वरः नास्ति।
पृथिव्य
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुना
Oft in SanskritChickpea in SanskritMoney in SanskritFrequently in SanskritLick in SanskritResearch Worker in SanskritAdvance in SanskritRoar in SanskritEmbrace in SanskritExalt in SanskritQuestion in SanskritFenugreek in SanskritPicnic in SanskritSyncope in SanskritPerennial in SanskritHave in SanskritEnchant in SanskritBrothel in SanskritMending in SanskritDelineate in Sanskrit