Decorate Sanskrit Meaning
अतिभूष्, अभिभूष् मण्ड्, अलङ्कृ, अवतंस्, आतंस्, उपशुभ्, तंस्, भूष्, मङ्क्, रच्, रूष्, विभूष्, शुभ्, समलंकृ, संशुभ्, स्वन्
Definition
मण्डनात्मकः व्यापारः यस्मिन् किम् अपि अभिनवैः वस्तुभिः सुशुभ्यते।
वस्तूनां सक्रमं यथापद्धति वा रचनानुकूलः व्यापारः।
अलङ्काररचनादिना सुशोभीकरणस्य क्रिया।
Example
नवोढा स्नुषा गृहम् अलङ्करोति स्म।
आपणिकः वस्तूनि सम्यक् रचयति।
कृष्णेन कृतेन राधायाः प्रसाधनात् अनन्तरं काव्यं समाप्तिम् अगमत्।
Size Up in SanskritShiny in SanskritTelltale in SanskritUnpitying in SanskritLiquor in SanskritDolly in SanskritRailroad in SanskritSame in SanskritCrony in SanskritLaughable in SanskritRed-hot in SanskritComplete in SanskritSucculent in SanskritAforesaid in SanskritCurcuma Longa in SanskritBoth in SanskritLeave Off in SanskritListening in SanskritDepend in SanskritSmall in Sanskrit