Decoration Sanskrit Meaning
कीर्तिदमुद्रा, कीर्तिमुद्रा, निदर्शनमुद्रा, प्रतिष्ठामुद्रा, मानसूचकमुद्रा, मुद्रा
Definition
मानवनिर्मितानि तानि वस्तूनि येन कस्यापि शोभा वर्धते।
काव्येषु प्रयुक्ता वैचित्र्योत्पादिका चमत्कृतिपूर्णा वर्णनस्य पद्धतिः।
शोभनात् धातोः विनिर्मितं विशिष्टाकारकं पदकं यत् विशेषप्राविण्यप्राप्त्यनन्तरं प्रदीयते।
देवतानां पदस्य चिह्नं यद् पूज्यते।
शोभावर्धनम्।
अलङ्कर्तुं यत् प्रयुज्यते।
Example
स्त्रिभ्यः आभूषणानि रोच्यन्ते।
अलङ्कारः द्विप्रकारकः शब्दालङ्कारः अर्थालङ्कारः च।
सङ्गीतप्रतियोगितायां सः प्रथमः अतः एषा मुद्रा तेन प्राप्ता।
अस्मिन् पूजागृहे अधिकानां देवतानां पादुकाः सन्ति।
राजपुत्रस्य राज्याभिषेकस्य समये राजप्रासादस्य अलङ्करणम् अ
Flow in SanskritPower in SanskritDagger in SanskritRepress in SanskritSmoke in SanskritPlowshare in SanskritInsult in SanskritUncounted in SanskritSuperhighway in SanskritBluejacket in SanskritPinwheel in SanskritChamaeleon in SanskritWest Bengal in SanskritRooster in SanskritOver And Over in SanskritDecisive in SanskritScabies in SanskritMeeting in SanskritDue in SanskritTear in Sanskrit