Decorum Sanskrit Meaning
शिष्टाचारः, सभ्यरीतिः
Definition
उत्तमः व्यवहारः।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
लोके प्रसिद्धिः।
महत्त्वपूर्णतायाः वर्धनस्य भावः।
अतिथेः उचितः सत्कारः।
सभ्यम् आचरणम्।
आचारविचारयोः निर्देशनम्
Example
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
देशस्य गरिमा देशवासीनां दायित्वम्।
शिष्टाचारेण मनुष्यः समाजे सन्मानं सम्पादयति।
आर्जवम् हि कुटिलेषु न नीतिः [नै 5.103]
Sin in SanskritInstruction in SanskritSanies in SanskritMansion House in SanskritAuspicious in SanskritVillain in SanskritValuate in SanskritStatement in SanskritPitiless in SanskritPersonification in SanskritVerbalised in SanskritFamed in SanskritChef-d'oeuvre in SanskritClean in SanskritHusband in SanskritInnovational in SanskritSunlight in SanskritInvestigating in SanskritStealer in SanskritBlend in Sanskrit