Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Decrease Sanskrit Meaning

अपकर्षः, अपचयः, अपहा, अल्पय, अल्पीभावः, अल्पीभू, उपक्षयः, क्षि, परिहा, परिहाणिः, परिहानिः, प्रत्यवायः, ह्रस्, ह्रासः

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः न्यूनीकरणम्।
युद्धेन स्वधने परप्रभुत्व-उत्पत्तिः।
अल्पस्य अवस्था भावो वा।
व्यापारे अर्थस्य अपागमः।
गतो भावम् अभावम्।
सः गुणः यः असाधुः।
उन्नतावस्थायाः अ

Example

व्यवकलनाद् अनन्तरं चत्वारः इति उत्तरं प्राप्तम्।
मुघलानाम् आक्रमणेन बहवः भारतीयाः राजानः अस्तं गताः।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
अस्मिन् व्यापारे व्ययः जातः।
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
दुर्गुणः सदा परिहर्तव्यः।
दुर्गुणैः अधःपतनं भवत