Decrepit Sanskrit Meaning
छात, जीर्ण, दुर्बल, निर्बल, शक्तिहीन, शात, शित
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
कश्चित् भिन्नः।
यद् पुराणत्वात् अपक्षीणप्रायम्।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
यस्य निर्माणात् महान् कालः अतीतः।
यः नमनशीलः।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
ऊर्णकर्पासादिभिः व
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
एषः दण्डः नम्रः।
विद्याधराः नभसि चरन्तिः।
कालिदासेन मेघः दूतः अस्ति इति
Fine-looking in SanskritAdvance in SanskritMars in SanskritAwakening in SanskritForth in SanskritVascular Plant in SanskritRight Away in SanskritSo-called in SanskritCedrus Deodara in SanskritMaintenance in SanskritSafety in SanskritRailroad Terminal in SanskritBreak in SanskritWell-favored in SanskritModest in SanskritGallery in SanskritDismayed in SanskritPenis in SanskritBlock in SanskritGibbousness in Sanskrit