Dedication Sanskrit Meaning
प्रतिबद्धता
Definition
कार्यादिप्रतिघातः।
कस्यापि सम्यक् कार्यस्य ईश्वरस्य धर्मस्य ज्येष्ठानां च प्रति आदरपूर्णः पूज्यभावः।
सादरम् अर्पणस्य क्रिया।
श्रद्धया भक्त्या वा किमपि अर्पणम्।
युद्धविवादादीन् स्थगयित्वा शत्रुपक्षं प्रति आत्मनः समर्पणस्य क्रिया।
प्रतिबद्धस्य अवस्था भावः वा।
Example
मोहनः मम कार्यस्य रोधनं करोति ।
ईश्वरस्य प्रति मनसि श्रद्धा आवश्यकी।
समर्पणार्थे श्रद्धा आवश्यकी।
मीरया रचितैः गीतैः तस्याः भगवन्तं कृष्णं प्रति समर्पणं ज्ञायते।
राजा पुरुः सिकन्दरस्य पुरतः आत्मसमर्पणम
Convert in SanskritLooker in SanskritShining in SanskritSiddhartha in SanskritImagine in SanskritQuash in SanskritExisting in SanskritGanges in SanskritOrder in SanskritNature in SanskritBrazenness in SanskritWaste in SanskritLight Beam in SanskritPresence Of Mind in SanskritLeg in SanskritTurn A Profit in SanskritRailway in SanskritFall in SanskritContagious in SanskritHeartsick in Sanskrit