Deem Sanskrit Meaning
मनसि बुद्धौ वा अवधारणानुकूलः व्यापारः। धारय
Definition
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
ज्ञानप्राप्त्यनुकूलः व्यापारः।
प्रयुक्तायां भाषायाम् तदर्थबोधनानुकूलः व्यापारः।
कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
किंचनविषयकः मत्यनुकूलः व्यापारः।
बोधस्य क्रिया।
Example
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
अहं तमिलभाषां न जानामि।
अहं तम् न अजानाम्।
अहं तं साधु इति व्यभावयामि।
नूतनानाम् आविष्काराणाम् अवबोधनम् आवश्यकम् अस्ति।
Fisherman in SanskritComponent Part in SanskritPatient in SanskritCommon Fig in SanskritConsolation in SanskritRoad in SanskritWary in SanskritImagination in SanskritBlend in SanskritTimber in SanskritPlaying in SanskritHobby in SanskritAtomic Number 16 in SanskritTonsure in SanskritDemented in SanskritList in SanskritTimpani in SanskritDirector in SanskritAt Once in SanskritMesh in Sanskrit