Deep Sanskrit Meaning
अगाध, गभीर, गभीरता, गभीरम्, गम्भीरम्, गहन, गह्वर, गाढम्, निर्भरम्, प्रगाढम्
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः प्रकर्षेण कार्यक्षमः अस्ति।
यद् विरलं नास्ति।
चित्तस्य स्थिरावस्था भावो वा।
यः अत्यन्तं निकटः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
अतिशयेन गाहते।
अत्यन्तं सूक्ष्मम्।
यस्य गाधो नास्ति।
अत्यन्तम् श्रेयान्।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यः
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
मृगः निबिडे वने गतः।
तस्य वाहनस्य गतिः मन्दा जाता।
ईश्वरचिन्तने मग्नः अस्ति सः।
सः तडागे गाढं गतः।
अस्य सत्यता प्राप्त्यर्थं गभीरस्य अध्ययनस्य
Partitioning in SanskritStag in SanskritRealistic in SanskritKameez in SanskritWorking Person in SanskritSwinging in SanskritPublic in SanskritTomato in SanskritAil in SanskritConnect in SanskritBed in SanskritMoving Ridge in SanskritOrbit in SanskritPrinting in SanskritSchoolmate in SanskritAccordingly in SanskritGettable in Sanskrit9th in SanskritTry in SanskritAristocratical in Sanskrit