Deeply Sanskrit Meaning
गभीरम्, गम्भीरम्, गाढम्, निर्भरम्, प्रगाढम्
Definition
अतिशयेन गाहते।
सङ्ख्यामात्रादीनां बाहुल्यम्।
अधोभागे अतिविस्तृतः।
गभीरस्य गुणः भावो वा।
गभीरस्य अवस्था।
यः सुलभः नास्ति।
उच्चवर्णेन युक्तः।
यः अतीव सम्यक् अस्ति।
Example
सः तडागे गाढं गतः।
तेन गभीरे सरसि अवलीयत।
सागरस्य काटः अगाधः अस्ति।
अस्याः कठिनायाः समस्यायाः समाधानं शीघ्रम् अन्वीष्यताम्।
जलसेनायाः गणवेषस्य वर्णः गाढः नीलः अस्ति।
सः गाढां निद्राम् अनुभवति।
Can in SanskritXxi in SanskritPass Water in SanskritAmendment in SanskritVision in SanskritJackfruit in SanskritNor'-east in SanskritSelf-confidence in SanskritBreadth in SanskritFatuous in SanskritPuzzle in SanskritOfficer in SanskritHide in SanskritLast in SanskritSaffron in SanskritCarelessly in SanskritVertebral Column in SanskritDiospyros Ebenum in SanskritJuicy in SanskritForthwith in Sanskrit