Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deeply Sanskrit Meaning

गभीरम्, गम्भीरम्, गाढम्, निर्भरम्, प्रगाढम्

Definition

अतिशयेन गाहते।
सङ्ख्यामात्रादीनां बाहुल्यम्।
अधोभागे अतिविस्तृतः।
गभीरस्य गुणः भावो वा।
गभीरस्य अवस्था।
यः सुलभः नास्ति।
उच्चवर्णेन युक्तः।
यः अतीव सम्यक् अस्ति।

Example

सः तडागे गाढं गतः।
तेन गभीरे सरसि अवलीयत।
सागरस्य काटः अगाधः अस्ति।
अस्याः कठिनायाः समस्यायाः समाधानं शीघ्रम् अन्वीष्यताम्।
जलसेनायाः गणवेषस्य वर्णः गाढः नीलः अस्ति।
सः गाढां निद्राम् अनुभवति।