Deerskin Sanskrit Meaning
एणाजिनम्, मृगाजिनम्, हरिणचर्मन्
Definition
मृगविशेषः यः विशेषतः एशियामहाद्वीपस्य दक्षिणपार्श्वेषु वर्तते।
भारतदेशे राजस्थानप्रान्ते वर्तमानः तडागः
लवणविशेषः, राजस्थानप्रान्तस्य तडागात् प्राप्तं लवणम्
हरिणस्य चर्म यत् पवित्रं मतम्।
Example
चमूरोः चर्म उपयुज्य निर्मितानि वस्त्राणि उष्णानि सन्ति।
साम्भर इति तडागात् लवणम् प्राप्स्यते
साम्भरलवणं रुचिवर्धकम्
बहवः साधवः हरिणचर्म एव धारयन्ति""।
Sound in SanskritArrest in SanskritLiving in SanskritMoment in SanskritSparrow in SanskritDecide in SanskritQuicksilver in SanskritGanapati in SanskritGrieve in SanskritMeriting in SanskritChat in SanskritIncrease in SanskritProgress in SanskritSprightliness in SanskritNaughty in SanskritAbdicable in SanskritShare in SanskritMiserly in SanskritPutting To Death in SanskritForty-second in Sanskrit