Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deerskin Sanskrit Meaning

एणाजिनम्, मृगाजिनम्, हरिणचर्मन्

Definition

मृगविशेषः यः विशेषतः एशियामहाद्वीपस्य दक्षिणपार्श्वेषु वर्तते।
भारतदेशे राजस्थानप्रान्ते वर्तमानः तडागः
लवणविशेषः, राजस्थानप्रान्तस्य तडागात् प्राप्तं लवणम्
हरिणस्य चर्म यत् पवित्रं मतम्।

Example

चमूरोः चर्म उपयुज्य निर्मितानि वस्त्राणि उष्णानि सन्ति।
साम्भर इति तडागात् लवणम् प्राप्स्यते
साम्भरलवणं रुचिवर्धकम्
बहवः साधवः हरिणचर्म एव धारयन्ति""।