Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Defamation Sanskrit Meaning

अकीर्तिः, अकीर्तिकरणम्, अपवादः, अभिशंसनम्, अभिशापः, अयशस्करणम्, आक्षेपः, कलङ्कः, परिवादः, पिशुनवाक्यम्

Definition

कुख्यानस्य भावः।
सामान्यनियमविरोधी।
दोषारोपणम्।
जनशून्यं स्थानम्।
लोकान्तरम्।
निर्गताः जनाः यस्मात्।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आरोपकथनम्।
उन्नतावस्थायाः अधोगमनम्।
प्रकर्षेण निन्दनस

Example

तस्कररूपेण रत्नाकरः यावान् प्रसिद्धः आसीत् ततोऽपि अधिकः प्रसिद्धः जातः ऋषिवाल्मीकिरूपेण। / अकीर्तिं चापि भूतानि कथयिष्यन्ति तेव्ययाम्। सम्भावितस्य च अकीर्तिः मरणादपिरिच्यते।।(भग्वद्गीता 2.34)
अस्य नियमस्य अपवादाः सन्ति।
अविचार्य कस्यापि शीलस्य