Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Defamatory Sanskrit Meaning

निंदात्मक

Definition

यः अन्यान् निन्दति।
यः विरुद्धः अस्ति।
निन्दया युक्तः।
यत् अपवादम् इव वर्तते।
परिदेवनयुक्तम्।

Example

निन्दकः मनुष्यः यावत् अन्यान् न निन्दति तावत् सुखं न अनुभवति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
राजनैतिकाः पक्षाः परस्परं निन्दात्मकं व्यवहारं कुर्वन्ति।
एषा अपवादका घटना अस्ति।
सः राष्ट्रपतिं परिदेवनाख्यायकं पत्रं लिखितवान्।