Defamatory Sanskrit Meaning
निंदात्मक
Definition
यः अन्यान् निन्दति।
यः विरुद्धः अस्ति।
निन्दया युक्तः।
यत् अपवादम् इव वर्तते।
परिदेवनयुक्तम्।
Example
निन्दकः मनुष्यः यावत् अन्यान् न निन्दति तावत् सुखं न अनुभवति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
राजनैतिकाः पक्षाः परस्परं निन्दात्मकं व्यवहारं कुर्वन्ति।
एषा अपवादका घटना अस्ति।
सः राष्ट्रपतिं परिदेवनाख्यायकं पत्रं लिखितवान्।
Mightiness in SanskritYield in SanskritNape in SanskritTumefy in SanskritDisturbed in SanskritCloud in SanskritStretch in SanskritAg in SanskritMountainous in SanskritWorship in SanskritLucidity in SanskritQuicksilver in SanskritSurya in SanskritDespiteful in SanskritSomewhere in SanskritMars in SanskritSafar in SanskritPumpkin in SanskritQuadruple in SanskritTime Interval in Sanskrit