Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Defamer Sanskrit Meaning

अपवादी, निन्दकः

Definition

यः अन्यान् निन्दति।
यत् अपवादम् इव वर्तते।
परिदेवनयुक्तम्।

Example

निन्दकः मनुष्यः यावत् अन्यान् न निन्दति तावत् सुखं न अनुभवति।
कबीरः कथयति निन्दकस्य समीपे वसनं कर्तव्यम्।
एषा अपवादका घटना अस्ति।
सः राष्ट्रपतिं परिदेवनाख्यायकं पत्रं लिखितवान्।