Defeat Sanskrit Meaning
अत्याकारः, अभिभवः, अभिभू, पराजयः, पराभवः, परिभवः, हारिः, हारी
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
समापनस्य क्रिया।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
स्त्रियः अवयवविशेषः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्
Example
तेन दण्डेन आघातः कृतः।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
तस्याः कण्ठे माला शोभते।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
सः आबाल्यात् गणनायाः कार्ये
Pseudo in SanskritFly in SanskritTimid in SanskritOrder in SanskritClear in SanskritMacrotyloma Uniflorum in SanskritKeyhole in SanskritRich in SanskritDerelict in SanskritShiny in SanskritAir in SanskritGestation Period in SanskritLean in SanskritIncautiously in SanskritLie in SanskritKerosene Lamp in SanskritKeep in SanskritEffort in SanskritE'er in SanskritSex Cell in Sanskrit