Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Defeated Sanskrit Meaning

अभिभूत, अवसादित, कृतध्वंस, खिलीभूत, जित, पराजित, पराभूत, परास्त, पराहत, पर्यवपन्न

Definition

यस्य नाशः जातः।
यः प्रबलः नास्ति।
यद् न तीक्ष्णम्।
यद् न ज्ञातम्।
यः अतीव उत्कण्ठितः।
यस्य पराजयः जातः।
यस्य मतिः अधिक्रान्ता।
मन्त्रशक्त्या विशिष्टहेतुसाधनाय मान्त्रिकस्य इच्छानुसारं कार्यं कुर्वन् पुरुषः, कुर्वन्ती स्त्री, कुर्वत् साधनं वा।
यस्य अपमानः क

Example

किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
पराजितः राजा पुरुः सिकन्दरस्य पुरतः न नतः।
गुरुः शिष्यस्य सेवया आक्रान्तमतिः अभवत्।
भोः, युद्धात् पूर्वम् शत्रुराज्यस्य केपि जनाः अस्माभिः प्रेषितैः तान्त