Defeated Sanskrit Meaning
अभिभूत, अवसादित, कृतध्वंस, खिलीभूत, जित, पराजित, पराभूत, परास्त, पराहत, पर्यवपन्न
Definition
यस्य नाशः जातः।
यः प्रबलः नास्ति।
यद् न तीक्ष्णम्।
यद् न ज्ञातम्।
यः अतीव उत्कण्ठितः।
यस्य पराजयः जातः।
यस्य मतिः अधिक्रान्ता।
मन्त्रशक्त्या विशिष्टहेतुसाधनाय मान्त्रिकस्य इच्छानुसारं कार्यं कुर्वन् पुरुषः, कुर्वन्ती स्त्री, कुर्वत् साधनं वा।
यस्य अपमानः क
Example
किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
पराजितः राजा पुरुः सिकन्दरस्य पुरतः न नतः।
गुरुः शिष्यस्य सेवया आक्रान्तमतिः अभवत्।
भोः, युद्धात् पूर्वम् शत्रुराज्यस्य केपि जनाः अस्माभिः प्रेषितैः तान्त
Handout in SanskritFactor in SanskritDeserter in SanskritDig in SanskritBooze in SanskritHiss in SanskritHave in SanskritDepend in SanskritFiscal in SanskritClothing in SanskritRoll in SanskritPuzzle in SanskritUpstart in SanskritRemain in SanskritAffront in SanskritWheat in SanskritMoneylender in SanskritMinute in SanskritVituperation in SanskritPallid in Sanskrit