Defective Sanskrit Meaning
अपुनीत, अशुद्ध, दूषित
Definition
येन अपराधः कृतः।
यत् शुद्धम् नास्ति।
यद् शुद्धं नास्ति।
शरीरादिषु आगतः दोषः।
यद् धर्मम् अनु पवित्रं नास्ति।
न अच्छः।
यः साधुः नास्ति।
दोषेण युक्तः।
यः शुद्धः नास्ति।
Example
अपराद्धो दण्डनीयः एव।
अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
एतद् घृतम् अशुद्धम् अस्ति।
शरीरं व्याधीनां गृहम्।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
दूषितेन जलेन नैकाः व्याधयः उद्भवन्ति।
अशुद्धानि वाक्यानि शुद्धानि कुरु।
Exciting in SanskritRapidness in SanskritBrainsick in SanskritMember in SanskritKnavery in SanskritEarthworm in SanskritClose-knit in SanskritGreen in SanskritSilver in SanskritUtile in SanskritHut in SanskritBird Of Night in SanskritGoat in SanskritSing in SanskritWorking Girl in SanskritCage in SanskritMeager in SanskritCrocus Sativus in SanskritSing in Sanskrit11 in Sanskrit