Defendant Sanskrit Meaning
प्रतिपक्षः, प्रतिवादी
Definition
चान्द्रमासस्य तानि पञ्चदशानि दिनानि येषु तमो वर्धते।
दोषकल्पनं कृत्वा यस्योपरि अभियोगः कृतः।
यः प्रतिवादं करोति।
Example
तमिस्रपक्षेपि सह प्रियाभिर्ज्योत्स्ना वतो निर्वशति प्रदोषात्।
अभियुक्तः आरक्षकात् कपटेन अधावत्।
न्यायालये प्रतिवादी अभियोक्तुः तर्काणां खण्डनम् अकरोत्।
अभियुक्तः मनुष्यः न्यायालये अनुपस्थितः आसीत्।
Screen in SanskritThermometer in SanskritXciv in SanskritWicked in SanskritThreesome in SanskritUnsavory in SanskritOrganized in SanskritPentad in SanskritDistrait in SanskritSubject Case in SanskritHuntsman in SanskritLight in SanskritEstablishment in SanskritCapital Of India in SanskritIndependency in SanskritRaft in SanskritPlus in SanskritLooker in SanskritImitation in SanskritToil in Sanskrit