Defender Sanskrit Meaning
पालकः, प्रपालकः
Definition
यः रक्षति।
यस्य कारणात् यस्य सेवनेन वा वृद्धिः जायते।
यः पालयति।
यः पालयति पोषयति च।
यः अन्नं ददाति।
Example
मन्त्रिणः रक्षकः आतन्कवादिनां लक्ष्यः अभवत्।
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
महेशः प्रातः तथा च सायङ्काले बलस्य वर्धकम् अत्ति।
नन्दः यशोदा च कृष्णस्य पालकौ आस्ताम्।
मात्रा द्विजायाः शाकं निर्मीयते।
अभिषेकादिगुणयुक्तो
Flowing in SanskritDesirous in SanskritCome Along in SanskritLibra The Scales in SanskritLicense in SanskritBadger in SanskritGin in SanskritInfatuate in SanskritMember Of Parliament in SanskritSerenity in SanskritWrit in SanskritPhilanthropic Gift in SanskritDie Off in SanskritAged in SanskritSting in SanskritSpiffy in SanskritSupplying in SanskritArt Gallery in SanskritArjuna in SanskritMember in Sanskrit