Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Defender Sanskrit Meaning

पालकः, प्रपालकः

Definition

यः रक्षति।
यस्य कारणात् यस्य सेवनेन वा वृद्धिः जायते।
यः पालयति।
यः पालयति पोषयति च।
यः अन्नं ददाति।

Example

मन्त्रिणः रक्षकः आतन्कवादिनां लक्ष्यः अभवत्।
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
महेशः प्रातः तथा च सायङ्काले बलस्य वर्धकम् अत्ति।
नन्दः यशोदा च कृष्णस्य पालकौ आस्ताम्।
मात्रा द्विजायाः शाकं निर्मीयते।
अभिषेकादिगुणयुक्तो