Defense Sanskrit Meaning
खण्डनम्, प्रतिवादः, रक्षणम्, रक्षा
Definition
कार्यप्रतिबन्धकक्रिया।
सामान्यनियमविरोधी।
दोषारोपणम्।
सा धरा या जलरहिता अस्ति।
यस्य सीमा नास्ति।
यत्र शत्रुभावना वर्तते।
अभिमानहीनस्य अवस्था भावो वा।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अन
Example
रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
अस्य नियमस्य अपवादाः सन्ति।
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
दानेन वैराण्यपि यान्ति नाशनम्।
अभिमानहीनता इति व्यक्तेः उत्कृष्टः गुणः अस
Boob in SanskritWidth in SanskritRefuge in SanskritSex in SanskritClue in SanskritSound in SanskritConceive Of in SanskritMesh in SanskritExteroceptor in SanskritWeaver in SanskritCalendar in SanskritBoot Out in SanskritColour-blind in SanskritImproper in SanskritTrodden in SanskritOpenly in SanskritFront in SanskritAstronaut in SanskritWave in SanskritSubsequently in Sanskrit