Defiant Sanskrit Meaning
विद्रोहिन्
Definition
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
भयविरहितः।
यः विश्वासघातं करोति।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः कलहं करोति।
यः निरन्तरं पीडयति।
यः विद्रोहं करोति।
मध्य-अफ्रीकादेशस्य राजधानी।
विश्वासघातं करोति।
उपेक्षया युक्तः ।
Example
मोहनः धृष्टः अस्ति।
वत्स, निर्भयः खलु त्वम् अस्मिन् निबीडे वने एकाकी भ्रमसि।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
अयं पुरुषः निरङ्कुशः वर्तते।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य
Pull in SanskritSulfur in SanskritOrganized in SanskritStuff in SanskritSantalum Album in SanskritTouch in SanskritRoll in SanskritWet-nurse in SanskritOff in SanskritCogitate in SanskritWhiskers in SanskritSextuplet in SanskritCalamity in SanskritThrow in SanskritTell in SanskritInstantly in SanskritStone in SanskritStill in SanskritFree in SanskritPushover in Sanskrit