Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deficiency Sanskrit Meaning

अपर्याप्तता, अभाव, न्यूनता, रहितत्वम्, शून्यता, हीनता

Definition

अल्पस्य अवस्था भावो वा।
गतो भावम् अभावम्।
सः गुणः यः असाधुः।
अभावग्रस्तस्य अवस्था भावो वा।
अपर्याप्तस्य अवस्था भावो वा।
जिह्वायाः अन्ते गले वर्तमानः मांसपिण्डः ।
विद्यालयादिषु अध्ययनाध्यापनार्थे कृतः कालस्य विभागः यस्मिन् एकः एव

Example

समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
दुर्गुणः सदा परिहर्तव्यः।
अभावग्रस्ततया पीडितोऽपि सन् तेन सत्यम् एव आचरीतम्।
अन्नस्य अपर्याप्ततायाः कारणात् शासनेन विदेशात्