Deficient Sanskrit Meaning
अपरिपूर्ण, अपर्याप्त, अपूर्ण
Definition
यद् परिपूर्णम् नास्ति।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः समाप्तिं न गतः।
यद् पर्याप्तं नास्ति।
यस्य मात्रा अधिका नास्ति।
अल्पः अंशः।
यस्य त्यागः कृतः।
वस्तुगुणादिषु रिक्तः।
सम्यक् मार्गात् अपगतः।
Example
एतत् कार्यम् अधुना अपि अपूर्णम् अस्ति।
निर्धनः कष्टेन धनवान् अपि भवति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
एतद् भोजनं चतुर्णां जनानां कृते अपर्याप्तम् अस्ति।
अस्य क्षेत्रस्य अल्पकः
Bathroom in SanskritCloud in SanskritRahu in SanskritWet Nurse in SanskritSparkle in SanskritImpress in SanskritLocomotive in SanskritFame in SanskritOff in SanskritDispossessed in SanskritService in SanskritTinny in SanskritMidweek in SanskritProscribe in SanskritAtaraxis in SanskritUnshakable in SanskritArishth in SanskritResult in SanskritBum in SanskritTaciturnly in Sanskrit