Defined Sanskrit Meaning
सीमाङ्कित
Definition
यस्य सीमा निर्धारिता अङ्किता वा।
यस्य अवधिः सुनिश्चितः।
यस्य विभाजनं जातम् यद् विभक्तं वा।
युक्तायाः सीम्नः अन्तरे।
यस्य व्याख्या कृता।
यत् अवच्छिद्यते।
यद् पृथक्क्रियते।
केनचन विशेषणेन सहितं सञ्ज्ञपदम् ।
यस्य पुञ्जिः, भागः आदि केचन व
Example
अस्मिन् सीमाङ्किते प्रदेशे प्रवेशः निषिद्धः अस्ति।
भारतस्य सर्वे अपि प्रान्ताः नियताः सन्ति।
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
नियतेन व्ययेन आर्थिकसंकटात् उत्तरितुं शक्यते।
एतद् पुस्तकस्थानि सर्वाणि काव्यानि मया व्याख्यातानि सन्ति।
युद्धभूमौ सर्वत्र शत्रूणाम्
Married Man in SanskritInverse in SanskritAdvertisement in SanskritAcerbity in SanskritIntimacy in SanskritLater in SanskritTiddler in SanskritHelpless in SanskritLament in SanskritRun-down in SanskritOptic in SanskritInterval in SanskritClassical in SanskritDetest in SanskritWinning in SanskritBeam in SanskritSelf-contained in SanskritRun-in in SanskritInhuman Treatment in SanskritElbow Grease in Sanskrit