Definition Sanskrit Meaning
परिभाषा, व्याख्या
Definition
क्लिष्टवाक्यादीनां स्पष्टीकरणम्।
सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
कस्यापि विषयस्य विस्तरेण कृतं वर्णनम्।
कस्यापि शब्दस्य पदस्य वा अर्थस्य भावस्य वा स्पष्टीकरणार्थे कृतं कथनम्।
यद् स्वच्छतया न अवगम्यते।
यद् सम्यक्तया श्रोतुं शक्यते ।
Example
संस्कृतश्लोकानाम् विवरणं सुलभं नास्ति।
भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
रामचरितमानसं तुलसीदासकृतं अलौकिकं
Decease in SanskritTime Interval in SanskritGain in SanskritFag Out in SanskritAddible in SanskritMosque in SanskritMagh in SanskritElbow Grease in SanskritPb in SanskritPlait in SanskritDrama in SanskritSpider in SanskritHonesty in SanskritPancreas in SanskritLien in SanskritHyena in SanskritGenus Datura in SanskritOutright in SanskritV in SanskritMaratha in Sanskrit