Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Definitive Sanskrit Meaning

आधिकारिक

Definition

यस्मिन् गतिः नास्ति।
अन्ते भवः।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
यः चञ्चलः नास्ति।
यः निर्णयम् अन्यथा न करोति।
दत्ताधिकारः।
यस्य चित्त स्थिरम् अस्ति।
अधिकारेण यत्किमपि कृतं आदिष्टं वा तत्।
गतिविहीनः।
सीमानं यावत्।

यस्मिन् तरङ्गाः न उद्भवन्ति।
यः अपरिवर्ती अस्ति।
प्रक्रियादिषु निर

Example

स्थिरे जले नैकाः जन्तवः अस्ति।
ग्रामस्य अन्तिमायां सीमायां मन्दिरं अस्ति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
मातामहेः मृत्युपत्रानुसारेण रामः अप