Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Deformity Sanskrit Meaning

विकारः, विकृतिः

Definition

शरीरादिषु आगतः दोषः।
व्यापारे अर्थस्य अपागमः।
सः गुणः यः असाधुः।
यत्र शत्रुभावना वर्तते।
विकारस्य क्रिया भावो वा।
उन्नतावस्थायाः अधोगमनम्।
अनुचितं कार्यम्।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
यः

Example

शरीरं व्याधीनां गृहम्।
अस्मिन् व्यापारे व्ययः जातः।
दुर्गुणः सदा परिहर्तव्यः।
दानेन वैराण्यपि यान्ति नाशनम्।
परिवर्तनं संसारस्य नियमः एव।
दुर्गुणैः अधःपतनं भवति।
कस्मैपि अपकारः न करणीया।
सः कलहस्य कारणं ज्ञातुं इच्छति।
जलेन मूर्त्यां विकारः जातः।