Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Degeneracy Sanskrit Meaning

अधःपातः, चरित्रहीनता, दुश्चरित्रता, दुष्टिः, दौरात्म्यम्, दौर्जन्यम्, दौष्ट्यम्, विनिपातः

Definition

दुश्चरित्रस्य अवस्था भावो वा।
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
शरीरादिषु आगतः दोषः।
सः गुणः यः असाधुः।
क्लेशदायिनी गतिः।
विकारस्य क्रिया भावो वा।
उन्नतावस्थायाः अधोगमनम्।
यः अन्यथा जातः।
अपकर्षणस्य क्र

Example

दौर्जन्यात् त्राहि।
शरीरं व्याधीनां गृहम्।
दुर्गुणः सदा परिहर्तव्यः।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि अतः मया सः रक्षितः।
परिवर्तनं संसारस्य नियमः एव।
दुर्गुणैः अधःपतनं भवति।
जलेन मूर्त्यां विकारः जातः।
भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।