Degradation Sanskrit Meaning
अपकर्षः, अवमानना, पदच्युतिः
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
अधमस्य भावः।
क्लेशदायिनी गतिः।
उन्नतावस्थायाः अधोगमनम्।
अपकर्षणस्य क्रिया।
अधः कर्षणस्य अधोपातनस्य वा क्रिया।
Example
क्षुद्रतां दूरीकृत्वा एव उन्नतिः भवति।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि अतः मया सः रक्षितः।
दुर्गुणैः अधःपतनं भवति।
भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।
केचन जनाः अन्यानाम् अपकर्षणेन एव सुखम् अनुभवन्ति।
Toadyish in SanskritRelease in SanskritSatiate in SanskritVerify in SanskritUpstart in SanskritFeed in SanskritMean Solar Day in SanskritLeading in SanskritPanic-struck in SanskritCerebration in SanskritCitrus Limetta in SanskritMendicancy in SanskritHiss in SanskritGet Ahead in SanskritMercury in SanskritInvitation in SanskritHappy in SanskritEffort in SanskritSinner in SanskritSchoolbook in Sanskrit