Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Degree Sanskrit Meaning

अंशः, विद्या-उपाधिः

Definition

नामचिह्नम्।
द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
गणितशास्त्रे सा संख्या या भागस्य विभागान् सम्बोधयति तथा च या भागस्य शीर्षे लिख्यते।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
अवयवविशेषः, कण्ठबाहुमध्यगः अवयवः।
शिक्षाक्षेत्रेषु प्राप्तः उपाधिः।
न्यायालयस्य तत् पत्रं येन वादी कञ्चन अधिकारं प्राप्नोति।
शतलक्षानि

Example

श्यामः डॉक्टर इति उपाधिना सम्मानितः।
तस्य द्वारे जीर्णा यवनिका अस्ति।
अद्य गुरुणा गणिततासिकायाम् अंशम् अधिकृत्य व्याख्यानं दत्तम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
हनुमान् रामलक्ष्मणौ स्वस्य स्कन्धे स्थापयित्वा सुग्रीवस्य स