Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dejected Sanskrit Meaning

अवसन्न, अवसादित, उद्विग्नमनस्, क्लान्त, ग्लान, दीनमनस्, दुर्मनस्, म्लान, विमनस्, विषण्ण, विषादिन्

Definition

यस्य कान्तिः धूसरा।
न अच्छः।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसन्नः नास्ति।
यः व्यथते।

Example

मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
व्यथितः एव जानाति परदुःखम्।