Dejected Sanskrit Meaning
अवसन्न, अवसादित, उद्विग्नमनस्, क्लान्त, ग्लान, दीनमनस्, दुर्मनस्, म्लान, विमनस्, विषण्ण, विषादिन्
Definition
यस्य कान्तिः धूसरा।
न अच्छः।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसन्नः नास्ति।
यः व्यथते।
Example
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
व्यथितः एव जानाति परदुःखम्।
Public in SanskritSilver in SanskritSn in SanskritPreface in SanskritBrainy in SanskritFroth in SanskritDuck in SanskritHazy in SanskritCheapness in SanskritNightwalker in SanskritTake in SanskritBalarama in SanskritEbony in SanskritBetter-looking in SanskritSetaceous in SanskritPrecept in SanskritDisordered in SanskritBrink in SanskritUncomplete in SanskritDishonesty in Sanskrit